वांछित मन्त्र चुनें

दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोम॑: । अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥

अंग्रेज़ी लिप्यंतरण

dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ | asaś ca tvaṁ dakṣiṇataḥ sakhā me dhā vṛtrāṇi jaṅghanāva bhūri ||

पद पाठ

दधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ । असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥ ८.१००.२

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:2 | अष्टक:6» अध्याय:7» वर्ग:4» मन्त्र:2 | मण्डल:8» अनुवाक:10» मन्त्र:2